1 namo ratna trayāya - 1 南無.喝囉怛那.哆囉夜耶
nam’āryā'valokite-śvarāya - 南無.阿唎耶.婆盧羯帝.爍缽囉耶
bodhi-sattvāya mahā-sattvāya mahā-kāruṇikāya - 菩提薩埵婆耶.摩訶薩埵婆耶.摩訶迦盧尼迦耶
oṃ sarva rabhaye ṣudhanadasya namas-kṛtvā - 唵.薩皤.囉罰曳.數怛那怛寫.南無悉吉慄埵
imaṃ āryā'valokite-śvara raṃdhāva - 伊蒙.阿唎耶.婆盧吉帝.室佛囉.愣馱婆
namo nārakindi hṝḥ mahā-pāṭhāsya-me - 南無.那囉謹墀.醯唎.摩訶 皤哆沙咩
sarvārtha-duḥ-śubhaṃ ājeyaṃ - 薩婆.阿他.豆.輸朋.阿逝孕
sarva sādhanāḥ mahā-sādhanāḥ - 薩婆.薩哆那.摩婆.薩哆那
mahā-gharma bhā-dhāto - 摩婆.伽摩.罰特豆
2 tadyathā oṃ avaro-he loka-te karā-te - 2 怛姪他.唵.阿婆盧醯.盧迦帝.迦囉帝
e hṝh mahā bodhisattvaḥ - 夷.醯唎.摩訶.菩提薩埵
sarva sarva māra-mārā - 薩婆.薩婆.摩囉.摩囉
mahe ma'hṛdayaṃ - 摩醯.摩醯.唎馱孕
kuru kuru kamaṃ - 俱盧.俱盧.羯蒙
dhuru dhuru bhājayate mahā-bhājayate - 度盧.度盧.罰闍耶帝.摩訶.罰闍耶帝
dhara dhara dhṛnī-śvarāya - 陀囉.陀囉.地唎尼.室佛囉耶
cala cala mama bha-māra muktele - 遮囉.遮囉.摩麼.罰摩囉.穆帝隸
ehi ehi - 伊醯.伊醯
śinā śinārṣāṃ varaḥ śalīḥ - 室那.室那.阿囉參.佛囉.舍唎
bhāṣa bhāṣāṃ varaḥ śayāḥ - 罰沙.罰參.佛囉.舍耶
hulu hulu mārā hulu hulu hṝḥ - 呼嚧.呼嚧.摩囉.呼嚧.呼嚧.醯唎
sara sara siri siri suru suru - 娑囉娑囉,悉唎悉唎.蘇嚧蘇嚧
bodhiya bodhiya bodhaya bodhaya maitreyaḥ - 菩提夜菩提夜.菩馱夜菩馱夜.彌帝唎夜
3 nārakindi dhṛṣnina pāya-mānā svāhā - 3 那囉謹墀.地利瑟尼那.波夜摩那.娑婆訶
siddhāya svāhā - 悉陀夜.娑婆訶
mahā-siddhāya svāhā - 摩訶悉陀夜.娑婆訶
siddha-yoge-śvarāya svāhā - 悉陀喻藝.室皤囉耶.娑婆訶
nārakindi svāhā - 那囉謹墀.娑婆訶
māranāra svāhā - 摩囉那囉.娑婆訶
śilasam āmoghāya svāhā - 悉囉僧.阿穆佉耶,娑婆訶
sarva mahā-asiddhāya svāhā - 娑婆.摩訶阿悉陀夜.娑婆訶
ca kīla-asiddhāya svāhā - 者.吉囉.阿悉陀夜.娑婆訶
padamakṣtāya svāhā - 波陀摩羯悉陀夜.娑婆訶
nārakindi pagharāya svāhā - 那囉謹墀.皤伽囉耶.娑婆訶
mavari śankharāya svāhā - 摩婆利.勝羯囉夜.娑婆訶
4 namo ratna trayāya - 4 南無.喝囉怛那.哆囉夜耶
nam'āryā'valokite-śvarāya - 南無.阿唎耶.婆嚧吉帝.爍皤囉夜
svāhā - 娑婆訶
oṃ sidhyantu mantra-padāya svāhā - 唵,悉殿都.漫多囉.跋陀耶,娑婆訶
|